Declension table of ?phullavat

Deva

MasculineSingularDualPlural
Nominativephullavān phullavantau phullavantaḥ
Vocativephullavan phullavantau phullavantaḥ
Accusativephullavantam phullavantau phullavataḥ
Instrumentalphullavatā phullavadbhyām phullavadbhiḥ
Dativephullavate phullavadbhyām phullavadbhyaḥ
Ablativephullavataḥ phullavadbhyām phullavadbhyaḥ
Genitivephullavataḥ phullavatoḥ phullavatām
Locativephullavati phullavatoḥ phullavatsu

Compound phullavat -

Adverb -phullavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria