Declension table of ?phullavadanā

Deva

FeminineSingularDualPlural
Nominativephullavadanā phullavadane phullavadanāḥ
Vocativephullavadane phullavadane phullavadanāḥ
Accusativephullavadanām phullavadane phullavadanāḥ
Instrumentalphullavadanayā phullavadanābhyām phullavadanābhiḥ
Dativephullavadanāyai phullavadanābhyām phullavadanābhyaḥ
Ablativephullavadanāyāḥ phullavadanābhyām phullavadanābhyaḥ
Genitivephullavadanāyāḥ phullavadanayoḥ phullavadanānām
Locativephullavadanāyām phullavadanayoḥ phullavadanāsu

Adverb -phullavadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria