Declension table of ?phullasūtra

Deva

NeuterSingularDualPlural
Nominativephullasūtram phullasūtre phullasūtrāṇi
Vocativephullasūtra phullasūtre phullasūtrāṇi
Accusativephullasūtram phullasūtre phullasūtrāṇi
Instrumentalphullasūtreṇa phullasūtrābhyām phullasūtraiḥ
Dativephullasūtrāya phullasūtrābhyām phullasūtrebhyaḥ
Ablativephullasūtrāt phullasūtrābhyām phullasūtrebhyaḥ
Genitivephullasūtrasya phullasūtrayoḥ phullasūtrāṇām
Locativephullasūtre phullasūtrayoḥ phullasūtreṣu

Compound phullasūtra -

Adverb -phullasūtram -phullasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria