Declension table of ?phullana

Deva

NeuterSingularDualPlural
Nominativephullanam phullane phullanāni
Vocativephullana phullane phullanāni
Accusativephullanam phullane phullanāni
Instrumentalphullanena phullanābhyām phullanaiḥ
Dativephullanāya phullanābhyām phullanebhyaḥ
Ablativephullanāt phullanābhyām phullanebhyaḥ
Genitivephullanasya phullanayoḥ phullanānām
Locativephullane phullanayoḥ phullaneṣu

Compound phullana -

Adverb -phullanam -phullanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria