Declension table of ?phuṭāṭopa

Deva

MasculineSingularDualPlural
Nominativephuṭāṭopaḥ phuṭāṭopau phuṭāṭopāḥ
Vocativephuṭāṭopa phuṭāṭopau phuṭāṭopāḥ
Accusativephuṭāṭopam phuṭāṭopau phuṭāṭopān
Instrumentalphuṭāṭopena phuṭāṭopābhyām phuṭāṭopaiḥ phuṭāṭopebhiḥ
Dativephuṭāṭopāya phuṭāṭopābhyām phuṭāṭopebhyaḥ
Ablativephuṭāṭopāt phuṭāṭopābhyām phuṭāṭopebhyaḥ
Genitivephuṭāṭopasya phuṭāṭopayoḥ phuṭāṭopānām
Locativephuṭāṭope phuṭāṭopayoḥ phuṭāṭopeṣu

Compound phuṭāṭopa -

Adverb -phuṭāṭopam -phuṭāṭopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria