Declension table of ?phuṭṭakavastra

Deva

NeuterSingularDualPlural
Nominativephuṭṭakavastram phuṭṭakavastre phuṭṭakavastrāṇi
Vocativephuṭṭakavastra phuṭṭakavastre phuṭṭakavastrāṇi
Accusativephuṭṭakavastram phuṭṭakavastre phuṭṭakavastrāṇi
Instrumentalphuṭṭakavastreṇa phuṭṭakavastrābhyām phuṭṭakavastraiḥ
Dativephuṭṭakavastrāya phuṭṭakavastrābhyām phuṭṭakavastrebhyaḥ
Ablativephuṭṭakavastrāt phuṭṭakavastrābhyām phuṭṭakavastrebhyaḥ
Genitivephuṭṭakavastrasya phuṭṭakavastrayoḥ phuṭṭakavastrāṇām
Locativephuṭṭakavastre phuṭṭakavastrayoḥ phuṭṭakavastreṣu

Compound phuṭṭakavastra -

Adverb -phuṭṭakavastram -phuṭṭakavastrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria