Declension table of phiraṅgāmaya

Deva

MasculineSingularDualPlural
Nominativephiraṅgāmayaḥ phiraṅgāmayau phiraṅgāmayāḥ
Vocativephiraṅgāmaya phiraṅgāmayau phiraṅgāmayāḥ
Accusativephiraṅgāmayam phiraṅgāmayau phiraṅgāmayān
Instrumentalphiraṅgāmayeṇa phiraṅgāmayābhyām phiraṅgāmayaiḥ phiraṅgāmayebhiḥ
Dativephiraṅgāmayāya phiraṅgāmayābhyām phiraṅgāmayebhyaḥ
Ablativephiraṅgāmayāt phiraṅgāmayābhyām phiraṅgāmayebhyaḥ
Genitivephiraṅgāmayasya phiraṅgāmayayoḥ phiraṅgāmayāṇām
Locativephiraṅgāmaye phiraṅgāmayayoḥ phiraṅgāmayeṣu

Compound phiraṅgāmaya -

Adverb -phiraṅgāmayam -phiraṅgāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria