Declension table of phiraṅga

Deva

MasculineSingularDualPlural
Nominativephiraṅgaḥ phiraṅgau phiraṅgāḥ
Vocativephiraṅga phiraṅgau phiraṅgāḥ
Accusativephiraṅgam phiraṅgau phiraṅgān
Instrumentalphiraṅgeṇa phiraṅgābhyām phiraṅgaiḥ phiraṅgebhiḥ
Dativephiraṅgāya phiraṅgābhyām phiraṅgebhyaḥ
Ablativephiraṅgāt phiraṅgābhyām phiraṅgebhyaḥ
Genitivephiraṅgasya phiraṅgayoḥ phiraṅgāṇām
Locativephiraṅge phiraṅgayoḥ phiraṅgeṣu

Compound phiraṅga -

Adverb -phiraṅgam -phiraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria