Declension table of ?phiṅgaka

Deva

MasculineSingularDualPlural
Nominativephiṅgakaḥ phiṅgakau phiṅgakāḥ
Vocativephiṅgaka phiṅgakau phiṅgakāḥ
Accusativephiṅgakam phiṅgakau phiṅgakān
Instrumentalphiṅgakena phiṅgakābhyām phiṅgakaiḥ phiṅgakebhiḥ
Dativephiṅgakāya phiṅgakābhyām phiṅgakebhyaḥ
Ablativephiṅgakāt phiṅgakābhyām phiṅgakebhyaḥ
Genitivephiṅgakasya phiṅgakayoḥ phiṅgakānām
Locativephiṅgake phiṅgakayoḥ phiṅgakeṣu

Compound phiṅgaka -

Adverb -phiṅgakam -phiṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria