Declension table of ?phetkārīyatantra

Deva

NeuterSingularDualPlural
Nominativephetkārīyatantram phetkārīyatantre phetkārīyatantrāṇi
Vocativephetkārīyatantra phetkārīyatantre phetkārīyatantrāṇi
Accusativephetkārīyatantram phetkārīyatantre phetkārīyatantrāṇi
Instrumentalphetkārīyatantreṇa phetkārīyatantrābhyām phetkārīyatantraiḥ
Dativephetkārīyatantrāya phetkārīyatantrābhyām phetkārīyatantrebhyaḥ
Ablativephetkārīyatantrāt phetkārīyatantrābhyām phetkārīyatantrebhyaḥ
Genitivephetkārīyatantrasya phetkārīyatantrayoḥ phetkārīyatantrāṇām
Locativephetkārīyatantre phetkārīyatantrayoḥ phetkārīyatantreṣu

Compound phetkārīyatantra -

Adverb -phetkārīyatantram -phetkārīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria