Declension table of ?phetkāriṇī

Deva

FeminineSingularDualPlural
Nominativephetkāriṇī phetkāriṇyau phetkāriṇyaḥ
Vocativephetkāriṇi phetkāriṇyau phetkāriṇyaḥ
Accusativephetkāriṇīm phetkāriṇyau phetkāriṇīḥ
Instrumentalphetkāriṇyā phetkāriṇībhyām phetkāriṇībhiḥ
Dativephetkāriṇyai phetkāriṇībhyām phetkāriṇībhyaḥ
Ablativephetkāriṇyāḥ phetkāriṇībhyām phetkāriṇībhyaḥ
Genitivephetkāriṇyāḥ phetkāriṇyoḥ phetkāriṇīnām
Locativephetkāriṇyām phetkāriṇyoḥ phetkāriṇīṣu

Compound phetkāriṇi - phetkāriṇī -

Adverb -phetkāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria