Declension table of ?phenya

Deva

NeuterSingularDualPlural
Nominativephenyam phenye phenyāni
Vocativephenya phenye phenyāni
Accusativephenyam phenye phenyāni
Instrumentalphenyena phenyābhyām phenyaiḥ
Dativephenyāya phenyābhyām phenyebhyaḥ
Ablativephenyāt phenyābhyām phenyebhyaḥ
Genitivephenyasya phenyayoḥ phenyānām
Locativephenye phenyayoḥ phenyeṣu

Compound phenya -

Adverb -phenyam -phenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria