Declension table of ?phenya

Deva

MasculineSingularDualPlural
Nominativephenyaḥ phenyau phenyāḥ
Vocativephenya phenyau phenyāḥ
Accusativephenyam phenyau phenyān
Instrumentalphenyena phenyābhyām phenyaiḥ phenyebhiḥ
Dativephenyāya phenyābhyām phenyebhyaḥ
Ablativephenyāt phenyābhyām phenyebhyaḥ
Genitivephenyasya phenyayoḥ phenyānām
Locativephenye phenyayoḥ phenyeṣu

Compound phenya -

Adverb -phenyam -phenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria