Declension table of ?phenilā

Deva

FeminineSingularDualPlural
Nominativephenilā phenile phenilāḥ
Vocativephenile phenile phenilāḥ
Accusativephenilām phenile phenilāḥ
Instrumentalphenilayā phenilābhyām phenilābhiḥ
Dativephenilāyai phenilābhyām phenilābhyaḥ
Ablativephenilāyāḥ phenilābhyām phenilābhyaḥ
Genitivephenilāyāḥ phenilayoḥ phenilānām
Locativephenilāyām phenilayoḥ phenilāsu

Adverb -phenilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria