Declension table of ?phenavatā

Deva

FeminineSingularDualPlural
Nominativephenavatā phenavate phenavatāḥ
Vocativephenavate phenavate phenavatāḥ
Accusativephenavatām phenavate phenavatāḥ
Instrumentalphenavatayā phenavatābhyām phenavatābhiḥ
Dativephenavatāyai phenavatābhyām phenavatābhyaḥ
Ablativephenavatāyāḥ phenavatābhyām phenavatābhyaḥ
Genitivephenavatāyāḥ phenavatayoḥ phenavatānām
Locativephenavatāyām phenavatayoḥ phenavatāsu

Adverb -phenavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria