Declension table of ?phenavat

Deva

MasculineSingularDualPlural
Nominativephenavān phenavantau phenavantaḥ
Vocativephenavan phenavantau phenavantaḥ
Accusativephenavantam phenavantau phenavataḥ
Instrumentalphenavatā phenavadbhyām phenavadbhiḥ
Dativephenavate phenavadbhyām phenavadbhyaḥ
Ablativephenavataḥ phenavadbhyām phenavadbhyaḥ
Genitivephenavataḥ phenavatoḥ phenavatām
Locativephenavati phenavatoḥ phenavatsu

Compound phenavat -

Adverb -phenavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria