Declension table of ?phenavāhin

Deva

NeuterSingularDualPlural
Nominativephenavāhi phenavāhinī phenavāhīni
Vocativephenavāhin phenavāhi phenavāhinī phenavāhīni
Accusativephenavāhi phenavāhinī phenavāhīni
Instrumentalphenavāhinā phenavāhibhyām phenavāhibhiḥ
Dativephenavāhine phenavāhibhyām phenavāhibhyaḥ
Ablativephenavāhinaḥ phenavāhibhyām phenavāhibhyaḥ
Genitivephenavāhinaḥ phenavāhinoḥ phenavāhinām
Locativephenavāhini phenavāhinoḥ phenavāhiṣu

Compound phenavāhi -

Adverb -phenavāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria