Declension table of ?phenapā

Deva

FeminineSingularDualPlural
Nominativephenapā phenape phenapāḥ
Vocativephenape phenape phenapāḥ
Accusativephenapām phenape phenapāḥ
Instrumentalphenapayā phenapābhyām phenapābhiḥ
Dativephenapāyai phenapābhyām phenapābhyaḥ
Ablativephenapāyāḥ phenapābhyām phenapābhyaḥ
Genitivephenapāyāḥ phenapayoḥ phenapānām
Locativephenapāyām phenapayoḥ phenapāsu

Adverb -phenapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria