Declension table of ?phenapa

Deva

NeuterSingularDualPlural
Nominativephenapam phenape phenapāni
Vocativephenapa phenape phenapāni
Accusativephenapam phenape phenapāni
Instrumentalphenapena phenapābhyām phenapaiḥ
Dativephenapāya phenapābhyām phenapebhyaḥ
Ablativephenapāt phenapābhyām phenapebhyaḥ
Genitivephenapasya phenapayoḥ phenapānām
Locativephenape phenapayoḥ phenapeṣu

Compound phenapa -

Adverb -phenapam -phenapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria