Declension table of ?phenapa

Deva

MasculineSingularDualPlural
Nominativephenapaḥ phenapau phenapāḥ
Vocativephenapa phenapau phenapāḥ
Accusativephenapam phenapau phenapān
Instrumentalphenapena phenapābhyām phenapaiḥ phenapebhiḥ
Dativephenapāya phenapābhyām phenapebhyaḥ
Ablativephenapāt phenapābhyām phenapebhyaḥ
Genitivephenapasya phenapayoḥ phenapānām
Locativephenape phenapayoḥ phenapeṣu

Compound phenapa -

Adverb -phenapam -phenapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria