Declension table of ?phenamehinī

Deva

FeminineSingularDualPlural
Nominativephenamehinī phenamehinyau phenamehinyaḥ
Vocativephenamehini phenamehinyau phenamehinyaḥ
Accusativephenamehinīm phenamehinyau phenamehinīḥ
Instrumentalphenamehinyā phenamehinībhyām phenamehinībhiḥ
Dativephenamehinyai phenamehinībhyām phenamehinībhyaḥ
Ablativephenamehinyāḥ phenamehinībhyām phenamehinībhyaḥ
Genitivephenamehinyāḥ phenamehinyoḥ phenamehinīnām
Locativephenamehinyām phenamehinyoḥ phenamehinīṣu

Compound phenamehini - phenamehinī -

Adverb -phenamehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria