Declension table of ?phenala

Deva

NeuterSingularDualPlural
Nominativephenalam phenale phenalāni
Vocativephenala phenale phenalāni
Accusativephenalam phenale phenalāni
Instrumentalphenalena phenalābhyām phenalaiḥ
Dativephenalāya phenalābhyām phenalebhyaḥ
Ablativephenalāt phenalābhyām phenalebhyaḥ
Genitivephenalasya phenalayoḥ phenalānām
Locativephenale phenalayoḥ phenaleṣu

Compound phenala -

Adverb -phenalam -phenalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria