Declension table of ?phenadharman

Deva

NeuterSingularDualPlural
Nominativephenadharma phenadharmaṇī phenadharmāṇi
Vocativephenadharman phenadharma phenadharmaṇī phenadharmāṇi
Accusativephenadharma phenadharmaṇī phenadharmāṇi
Instrumentalphenadharmaṇā phenadharmabhyām phenadharmabhiḥ
Dativephenadharmaṇe phenadharmabhyām phenadharmabhyaḥ
Ablativephenadharmaṇaḥ phenadharmabhyām phenadharmabhyaḥ
Genitivephenadharmaṇaḥ phenadharmaṇoḥ phenadharmaṇām
Locativephenadharmaṇi phenadharmaṇoḥ phenadharmasu

Compound phenadharma -

Adverb -phenadharma -phenadharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria