Declension table of ?phenadharmaṇā

Deva

FeminineSingularDualPlural
Nominativephenadharmaṇā phenadharmaṇe phenadharmaṇāḥ
Vocativephenadharmaṇe phenadharmaṇe phenadharmaṇāḥ
Accusativephenadharmaṇām phenadharmaṇe phenadharmaṇāḥ
Instrumentalphenadharmaṇayā phenadharmaṇābhyām phenadharmaṇābhiḥ
Dativephenadharmaṇāyai phenadharmaṇābhyām phenadharmaṇābhyaḥ
Ablativephenadharmaṇāyāḥ phenadharmaṇābhyām phenadharmaṇābhyaḥ
Genitivephenadharmaṇāyāḥ phenadharmaṇayoḥ phenadharmaṇānām
Locativephenadharmaṇāyām phenadharmaṇayoḥ phenadharmaṇāsu

Adverb -phenadharmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria