Declension table of ?phenāhāra

Deva

NeuterSingularDualPlural
Nominativephenāhāram phenāhāre phenāhārāṇi
Vocativephenāhāra phenāhāre phenāhārāṇi
Accusativephenāhāram phenāhāre phenāhārāṇi
Instrumentalphenāhāreṇa phenāhārābhyām phenāhāraiḥ
Dativephenāhārāya phenāhārābhyām phenāhārebhyaḥ
Ablativephenāhārāt phenāhārābhyām phenāhārebhyaḥ
Genitivephenāhārasya phenāhārayoḥ phenāhārāṇām
Locativephenāhāre phenāhārayoḥ phenāhāreṣu

Compound phenāhāra -

Adverb -phenāhāram -phenāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria