Declension table of ?phenāhāra

Deva

MasculineSingularDualPlural
Nominativephenāhāraḥ phenāhārau phenāhārāḥ
Vocativephenāhāra phenāhārau phenāhārāḥ
Accusativephenāhāram phenāhārau phenāhārān
Instrumentalphenāhāreṇa phenāhārābhyām phenāhāraiḥ phenāhārebhiḥ
Dativephenāhārāya phenāhārābhyām phenāhārebhyaḥ
Ablativephenāhārāt phenāhārābhyām phenāhārebhyaḥ
Genitivephenāhārasya phenāhārayoḥ phenāhārāṇām
Locativephenāhāre phenāhārayoḥ phenāhāreṣu

Compound phenāhāra -

Adverb -phenāhāram -phenāhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria