Declension table of ?phenā

Deva

FeminineSingularDualPlural
Nominativephenā phene phenāḥ
Vocativephene phene phenāḥ
Accusativephenām phene phenāḥ
Instrumentalphenayā phenābhyām phenābhiḥ
Dativephenāyai phenābhyām phenābhyaḥ
Ablativephenāyāḥ phenābhyām phenābhyaḥ
Genitivephenāyāḥ phenayoḥ phenānām
Locativephenāyām phenayoḥ phenāsu

Adverb -phenam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria