Declension table of phena

Deva

NeuterSingularDualPlural
Nominativephenam phene phenāni
Vocativephena phene phenāni
Accusativephenam phene phenāni
Instrumentalphenena phenābhyām phenaiḥ
Dativephenāya phenābhyām phenebhyaḥ
Ablativephenāt phenābhyām phenebhyaḥ
Genitivephenasya phenayoḥ phenānām
Locativephene phenayoḥ pheneṣu

Compound phena -

Adverb -phenam -phenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria