Declension table of ?phelikā

Deva

FeminineSingularDualPlural
Nominativephelikā phelike phelikāḥ
Vocativephelike phelike phelikāḥ
Accusativephelikām phelike phelikāḥ
Instrumentalphelikayā phelikābhyām phelikābhiḥ
Dativephelikāyai phelikābhyām phelikābhyaḥ
Ablativephelikāyāḥ phelikābhyām phelikābhyaḥ
Genitivephelikāyāḥ phelikayoḥ phelikānām
Locativephelikāyām phelikayoḥ phelikāsu

Adverb -phelikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria