Declension table of ?pheṭkāra

Deva

MasculineSingularDualPlural
Nominativepheṭkāraḥ pheṭkārau pheṭkārāḥ
Vocativepheṭkāra pheṭkārau pheṭkārāḥ
Accusativepheṭkāram pheṭkārau pheṭkārān
Instrumentalpheṭkāreṇa pheṭkārābhyām pheṭkāraiḥ pheṭkārebhiḥ
Dativepheṭkārāya pheṭkārābhyām pheṭkārebhyaḥ
Ablativepheṭkārāt pheṭkārābhyām pheṭkārebhyaḥ
Genitivepheṭkārasya pheṭkārayoḥ pheṭkārāṇām
Locativepheṭkāre pheṭkārayoḥ pheṭkāreṣu

Compound pheṭkāra -

Adverb -pheṭkāram -pheṭkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria