Declension table of ?pheṇṭa

Deva

MasculineSingularDualPlural
Nominativepheṇṭaḥ pheṇṭau pheṇṭāḥ
Vocativepheṇṭa pheṇṭau pheṇṭāḥ
Accusativepheṇṭam pheṇṭau pheṇṭān
Instrumentalpheṇṭena pheṇṭābhyām pheṇṭaiḥ pheṇṭebhiḥ
Dativepheṇṭāya pheṇṭābhyām pheṇṭebhyaḥ
Ablativepheṇṭāt pheṇṭābhyām pheṇṭebhyaḥ
Genitivepheṇṭasya pheṇṭayoḥ pheṇṭānām
Locativepheṇṭe pheṇṭayoḥ pheṇṭeṣu

Compound pheṇṭa -

Adverb -pheṇṭam -pheṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria