Declension table of ?phañjī

Deva

FeminineSingularDualPlural
Nominativephañjī phañjyau phañjyaḥ
Vocativephañji phañjyau phañjyaḥ
Accusativephañjīm phañjyau phañjīḥ
Instrumentalphañjyā phañjībhyām phañjībhiḥ
Dativephañjyai phañjībhyām phañjībhyaḥ
Ablativephañjyāḥ phañjībhyām phañjībhyaḥ
Genitivephañjyāḥ phañjyoḥ phañjīnām
Locativephañjyām phañjyoḥ phañjīṣu

Compound phañji - phañjī -

Adverb -phañji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria