Declension table of ?phalya

Deva

NeuterSingularDualPlural
Nominativephalyam phalye phalyāni
Vocativephalya phalye phalyāni
Accusativephalyam phalye phalyāni
Instrumentalphalyena phalyābhyām phalyaiḥ
Dativephalyāya phalyābhyām phalyebhyaḥ
Ablativephalyāt phalyābhyām phalyebhyaḥ
Genitivephalyasya phalyayoḥ phalyānām
Locativephalye phalyayoḥ phalyeṣu

Compound phalya -

Adverb -phalyam -phalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria