Declension table of ?phalūṣa

Deva

MasculineSingularDualPlural
Nominativephalūṣaḥ phalūṣau phalūṣāḥ
Vocativephalūṣa phalūṣau phalūṣāḥ
Accusativephalūṣam phalūṣau phalūṣān
Instrumentalphalūṣeṇa phalūṣābhyām phalūṣaiḥ phalūṣebhiḥ
Dativephalūṣāya phalūṣābhyām phalūṣebhyaḥ
Ablativephalūṣāt phalūṣābhyām phalūṣebhyaḥ
Genitivephalūṣasya phalūṣayoḥ phalūṣāṇām
Locativephalūṣe phalūṣayoḥ phalūṣeṣu

Compound phalūṣa -

Adverb -phalūṣam -phalūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria