Declension table of ?phalottamā

Deva

FeminineSingularDualPlural
Nominativephalottamā phalottame phalottamāḥ
Vocativephalottame phalottame phalottamāḥ
Accusativephalottamām phalottame phalottamāḥ
Instrumentalphalottamayā phalottamābhyām phalottamābhiḥ
Dativephalottamāyai phalottamābhyām phalottamābhyaḥ
Ablativephalottamāyāḥ phalottamābhyām phalottamābhyaḥ
Genitivephalottamāyāḥ phalottamayoḥ phalottamānām
Locativephalottamāyām phalottamayoḥ phalottamāsu

Adverb -phalottamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria