Declension table of ?phalodbhava

Deva

NeuterSingularDualPlural
Nominativephalodbhavam phalodbhave phalodbhavāni
Vocativephalodbhava phalodbhave phalodbhavāni
Accusativephalodbhavam phalodbhave phalodbhavāni
Instrumentalphalodbhavena phalodbhavābhyām phalodbhavaiḥ
Dativephalodbhavāya phalodbhavābhyām phalodbhavebhyaḥ
Ablativephalodbhavāt phalodbhavābhyām phalodbhavebhyaḥ
Genitivephalodbhavasya phalodbhavayoḥ phalodbhavānām
Locativephalodbhave phalodbhavayoḥ phalodbhaveṣu

Compound phalodbhava -

Adverb -phalodbhavam -phalodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria