Declension table of ?phalika

Deva

NeuterSingularDualPlural
Nominativephalikam phalike phalikāni
Vocativephalika phalike phalikāni
Accusativephalikam phalike phalikāni
Instrumentalphalikena phalikābhyām phalikaiḥ
Dativephalikāya phalikābhyām phalikebhyaḥ
Ablativephalikāt phalikābhyām phalikebhyaḥ
Genitivephalikasya phalikayoḥ phalikānām
Locativephalike phalikayoḥ phalikeṣu

Compound phalika -

Adverb -phalikam -phalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria