Declension table of ?phalīśa

Deva

MasculineSingularDualPlural
Nominativephalīśaḥ phalīśau phalīśāḥ
Vocativephalīśa phalīśau phalīśāḥ
Accusativephalīśam phalīśau phalīśān
Instrumentalphalīśena phalīśābhyām phalīśaiḥ phalīśebhiḥ
Dativephalīśāya phalīśābhyām phalīśebhyaḥ
Ablativephalīśāt phalīśābhyām phalīśebhyaḥ
Genitivephalīśasya phalīśayoḥ phalīśānām
Locativephalīśe phalīśayoḥ phalīśeṣu

Compound phalīśa -

Adverb -phalīśam -phalīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria