Declension table of ?phalīkaraṇamiśrā

Deva

FeminineSingularDualPlural
Nominativephalīkaraṇamiśrā phalīkaraṇamiśre phalīkaraṇamiśrāḥ
Vocativephalīkaraṇamiśre phalīkaraṇamiśre phalīkaraṇamiśrāḥ
Accusativephalīkaraṇamiśrām phalīkaraṇamiśre phalīkaraṇamiśrāḥ
Instrumentalphalīkaraṇamiśrayā phalīkaraṇamiśrābhyām phalīkaraṇamiśrābhiḥ
Dativephalīkaraṇamiśrāyai phalīkaraṇamiśrābhyām phalīkaraṇamiśrābhyaḥ
Ablativephalīkaraṇamiśrāyāḥ phalīkaraṇamiśrābhyām phalīkaraṇamiśrābhyaḥ
Genitivephalīkaraṇamiśrāyāḥ phalīkaraṇamiśrayoḥ phalīkaraṇamiśrāṇām
Locativephalīkaraṇamiśrāyām phalīkaraṇamiśrayoḥ phalīkaraṇamiśrāsu

Adverb -phalīkaraṇamiśram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria