Declension table of ?phaliga

Deva

MasculineSingularDualPlural
Nominativephaligaḥ phaligau phaligāḥ
Vocativephaliga phaligau phaligāḥ
Accusativephaligam phaligau phaligān
Instrumentalphaligena phaligābhyām phaligaiḥ phaligebhiḥ
Dativephaligāya phaligābhyām phaligebhyaḥ
Ablativephaligāt phaligābhyām phaligebhyaḥ
Genitivephaligasya phaligayoḥ phaligānām
Locativephalige phaligayoḥ phaligeṣu

Compound phaliga -

Adverb -phaligam -phaligāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria