Declension table of ?phalgva

Deva

NeuterSingularDualPlural
Nominativephalgvam phalgve phalgvāni
Vocativephalgva phalgve phalgvāni
Accusativephalgvam phalgve phalgvāni
Instrumentalphalgvena phalgvābhyām phalgvaiḥ
Dativephalgvāya phalgvābhyām phalgvebhyaḥ
Ablativephalgvāt phalgvābhyām phalgvebhyaḥ
Genitivephalgvasya phalgvayoḥ phalgvānām
Locativephalgve phalgvayoḥ phalgveṣu

Compound phalgva -

Adverb -phalgvam -phalgvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria