Declension table of ?phalguśrāddha

Deva

NeuterSingularDualPlural
Nominativephalguśrāddham phalguśrāddhe phalguśrāddhāni
Vocativephalguśrāddha phalguśrāddhe phalguśrāddhāni
Accusativephalguśrāddham phalguśrāddhe phalguśrāddhāni
Instrumentalphalguśrāddhena phalguśrāddhābhyām phalguśrāddhaiḥ
Dativephalguśrāddhāya phalguśrāddhābhyām phalguśrāddhebhyaḥ
Ablativephalguśrāddhāt phalguśrāddhābhyām phalguśrāddhebhyaḥ
Genitivephalguśrāddhasya phalguśrāddhayoḥ phalguśrāddhānām
Locativephalguśrāddhe phalguśrāddhayoḥ phalguśrāddheṣu

Compound phalguśrāddha -

Adverb -phalguśrāddham -phalguśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria