Declension table of ?phalguvāṭikā

Deva

FeminineSingularDualPlural
Nominativephalguvāṭikā phalguvāṭike phalguvāṭikāḥ
Vocativephalguvāṭike phalguvāṭike phalguvāṭikāḥ
Accusativephalguvāṭikām phalguvāṭike phalguvāṭikāḥ
Instrumentalphalguvāṭikayā phalguvāṭikābhyām phalguvāṭikābhiḥ
Dativephalguvāṭikāyai phalguvāṭikābhyām phalguvāṭikābhyaḥ
Ablativephalguvāṭikāyāḥ phalguvāṭikābhyām phalguvāṭikābhyaḥ
Genitivephalguvāṭikāyāḥ phalguvāṭikayoḥ phalguvāṭikānām
Locativephalguvāṭikāyām phalguvāṭikayoḥ phalguvāṭikāsu

Adverb -phalguvāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria