Declension table of ?phalgūtsava

Deva

MasculineSingularDualPlural
Nominativephalgūtsavaḥ phalgūtsavau phalgūtsavāḥ
Vocativephalgūtsava phalgūtsavau phalgūtsavāḥ
Accusativephalgūtsavam phalgūtsavau phalgūtsavān
Instrumentalphalgūtsavena phalgūtsavābhyām phalgūtsavaiḥ phalgūtsavebhiḥ
Dativephalgūtsavāya phalgūtsavābhyām phalgūtsavebhyaḥ
Ablativephalgūtsavāt phalgūtsavābhyām phalgūtsavebhyaḥ
Genitivephalgūtsavasya phalgūtsavayoḥ phalgūtsavānām
Locativephalgūtsave phalgūtsavayoḥ phalgūtsaveṣu

Compound phalgūtsava -

Adverb -phalgūtsavam -phalgūtsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria