Declension table of ?phalgunīpūrvasamaya

Deva

MasculineSingularDualPlural
Nominativephalgunīpūrvasamayaḥ phalgunīpūrvasamayau phalgunīpūrvasamayāḥ
Vocativephalgunīpūrvasamaya phalgunīpūrvasamayau phalgunīpūrvasamayāḥ
Accusativephalgunīpūrvasamayam phalgunīpūrvasamayau phalgunīpūrvasamayān
Instrumentalphalgunīpūrvasamayena phalgunīpūrvasamayābhyām phalgunīpūrvasamayaiḥ phalgunīpūrvasamayebhiḥ
Dativephalgunīpūrvasamayāya phalgunīpūrvasamayābhyām phalgunīpūrvasamayebhyaḥ
Ablativephalgunīpūrvasamayāt phalgunīpūrvasamayābhyām phalgunīpūrvasamayebhyaḥ
Genitivephalgunīpūrvasamayasya phalgunīpūrvasamayayoḥ phalgunīpūrvasamayānām
Locativephalgunīpūrvasamaye phalgunīpūrvasamayayoḥ phalgunīpūrvasamayeṣu

Compound phalgunīpūrvasamaya -

Adverb -phalgunīpūrvasamayam -phalgunīpūrvasamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria