Declension table of ?phalgunīpūrṇamāsa

Deva

MasculineSingularDualPlural
Nominativephalgunīpūrṇamāsaḥ phalgunīpūrṇamāsau phalgunīpūrṇamāsāḥ
Vocativephalgunīpūrṇamāsa phalgunīpūrṇamāsau phalgunīpūrṇamāsāḥ
Accusativephalgunīpūrṇamāsam phalgunīpūrṇamāsau phalgunīpūrṇamāsān
Instrumentalphalgunīpūrṇamāsena phalgunīpūrṇamāsābhyām phalgunīpūrṇamāsaiḥ phalgunīpūrṇamāsebhiḥ
Dativephalgunīpūrṇamāsāya phalgunīpūrṇamāsābhyām phalgunīpūrṇamāsebhyaḥ
Ablativephalgunīpūrṇamāsāt phalgunīpūrṇamāsābhyām phalgunīpūrṇamāsebhyaḥ
Genitivephalgunīpūrṇamāsasya phalgunīpūrṇamāsayoḥ phalgunīpūrṇamāsānām
Locativephalgunīpūrṇamāse phalgunīpūrṇamāsayoḥ phalgunīpūrṇamāseṣu

Compound phalgunīpūrṇamāsa -

Adverb -phalgunīpūrṇamāsam -phalgunīpūrṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria