Declension table of phalguna

Deva

NeuterSingularDualPlural
Nominativephalgunam phalgune phalgunāni
Vocativephalguna phalgune phalgunāni
Accusativephalgunam phalgune phalgunāni
Instrumentalphalgunena phalgunābhyām phalgunaiḥ
Dativephalgunāya phalgunābhyām phalgunebhyaḥ
Ablativephalgunāt phalgunābhyām phalgunebhyaḥ
Genitivephalgunasya phalgunayoḥ phalgunānām
Locativephalgune phalgunayoḥ phalguneṣu

Compound phalguna -

Adverb -phalgunam -phalgunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria