Declension table of phalguna

Deva

MasculineSingularDualPlural
Nominativephalgunaḥ phalgunau phalgunāḥ
Vocativephalguna phalgunau phalgunāḥ
Accusativephalgunam phalgunau phalgunān
Instrumentalphalgunena phalgunābhyām phalgunaiḥ phalgunebhiḥ
Dativephalgunāya phalgunābhyām phalgunebhyaḥ
Ablativephalgunāt phalgunābhyām phalgunebhyaḥ
Genitivephalgunasya phalgunayoḥ phalgunānām
Locativephalgune phalgunayoḥ phalguneṣu

Compound phalguna -

Adverb -phalgunam -phalgunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria