Declension table of ?phalguhastinī

Deva

FeminineSingularDualPlural
Nominativephalguhastinī phalguhastinyau phalguhastinyaḥ
Vocativephalguhastini phalguhastinyau phalguhastinyaḥ
Accusativephalguhastinīm phalguhastinyau phalguhastinīḥ
Instrumentalphalguhastinyā phalguhastinībhyām phalguhastinībhiḥ
Dativephalguhastinyai phalguhastinībhyām phalguhastinībhyaḥ
Ablativephalguhastinyāḥ phalguhastinībhyām phalguhastinībhyaḥ
Genitivephalguhastinyāḥ phalguhastinyoḥ phalguhastinīnām
Locativephalguhastinyām phalguhastinyoḥ phalguhastinīṣu

Compound phalguhastini - phalguhastinī -

Adverb -phalguhastini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria