Declension table of ?phalgudā

Deva

FeminineSingularDualPlural
Nominativephalgudā phalgude phalgudāḥ
Vocativephalgude phalgude phalgudāḥ
Accusativephalgudām phalgude phalgudāḥ
Instrumentalphalgudayā phalgudābhyām phalgudābhiḥ
Dativephalgudāyai phalgudābhyām phalgudābhyaḥ
Ablativephalgudāyāḥ phalgudābhyām phalgudābhyaḥ
Genitivephalgudāyāḥ phalgudayoḥ phalgudānām
Locativephalgudāyām phalgudayoḥ phalgudāsu

Adverb -phalgudam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria